Original

सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् ।अमृतं चामृताशेषु सुरभिः क्षरते पयः ॥ १३ ॥

Segmented

सुधा-आहारेषु च सुधाम् स्वधा-भोजिन् च स्वधाम् अमृतम् च अमृत-आशेषु सुरभिः क्षरते पयः

Analysis

Word Lemma Parse
सुधा सुधा pos=n,comp=y
आहारेषु आहार pos=n,g=m,c=7,n=p
pos=i
सुधाम् सुधा pos=n,g=f,c=2,n=s
स्वधा स्वधा pos=n,comp=y
भोजिन् भोजिन् pos=a,g=m,c=7,n=p
pos=i
स्वधाम् स्वधा pos=n,g=f,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
pos=i
अमृत अमृत pos=n,comp=y
आशेषु आश pos=n,g=m,c=7,n=p
सुरभिः सुरभि pos=n,g=f,c=1,n=s
क्षरते क्षर् pos=v,p=3,n=s,l=lat
पयः पयस् pos=n,g=n,c=2,n=s