Original

उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले ।उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥ १२ ॥

Segmented

उद्धृता वारुणी लक्ष्मीः अमृतम् च अपि मातले उच्चैःश्रवस् च अश्व-राजः मणि-रत्नम् च कौस्तुभम्

Analysis

Word Lemma Parse
उद्धृता उद्धृ pos=va,g=f,c=1,n=s,f=part
वारुणी वारुणी pos=n,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
मातले मातलि pos=n,g=m,c=8,n=s
उच्चैःश्रवस् उच्चैःश्रवस् pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
pos=i
कौस्तुभम् कौस्तुभ pos=n,g=n,c=1,n=s