Original

आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे ।मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥ ११ ॥

Segmented

आसाम् तु पयसा मिश्रम् पयो निर्मथ्य सागरे मन्थानम् मन्दरम् कृत्वा देवैः असुर-संहितैः

Analysis

Word Lemma Parse
आसाम् इदम् pos=n,g=f,c=6,n=p
तु तु pos=i
पयसा पयस् pos=n,g=n,c=3,n=s
मिश्रम् मिश्र pos=a,g=n,c=2,n=s
पयो पयस् pos=n,g=n,c=2,n=s
निर्मथ्य निर्मथ् pos=vi
सागरे सागर pos=n,g=m,c=7,n=s
मन्थानम् मन्थान pos=n,g=m,c=2,n=s
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
देवैः देव pos=n,g=m,c=3,n=p
असुर असुर pos=n,comp=y
संहितैः संधा pos=va,g=m,c=3,n=p,f=part