Original

सर्वकामदुघा नाम धेनुर्धारयते दिशम् ।उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् ॥ १० ॥

Segmented

सर्वकामदुघा नाम धेनुः धारयते दिशम् उत्तराम् मातले धर्म्याम् तथा ऐलविल-संज्ञिताम्

Analysis

Word Lemma Parse
सर्वकामदुघा सर्वकामदुघा pos=n,g=f,c=1,n=s
नाम नाम pos=i
धेनुः धेनु pos=n,g=f,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
मातले मातलि pos=n,g=m,c=8,n=s
धर्म्याम् धर्म्य pos=a,g=f,c=2,n=s
तथा तथा pos=i
ऐलविल ऐलविल pos=n,comp=y
संज्ञिताम् संज्ञित pos=a,g=f,c=2,n=s