Original

नारद उवाच ।इदं रसातलं नाम सप्तमं पृथिवीतलम् ।यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥ १ ॥

Segmented

नारद उवाच इदम् रसातलम् नाम सप्तमम् पृथिवी-तलम् यत्र आस्ते सुरभिः माता गवाम् अमृत-सम्भवा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
रसातलम् रसातल pos=n,g=n,c=1,n=s
नाम नाम pos=i
सप्तमम् सप्तम pos=a,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
सुरभिः सुरभि pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
अमृत अमृत pos=n,comp=y
सम्भवा सम्भव pos=n,g=f,c=1,n=s