Original

अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे ।बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥ ७ ॥

Segmented

अमृतम् च आहृतम् विष्णो दैत्याः च निहता रणे बलिम् बद्ध्वा महा-दैत्यम् शक्रो देव-अधिपः कृतः

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
विष्णो विष्णु pos=n,g=m,c=8,n=s
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
महा महत् pos=a,comp=y
दैत्यम् दैत्य pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part