Original

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः ।त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ॥ ६ ॥

Segmented

ऊचुः च सर्वे देवेशम् विष्णुम् वृत्र-भय-अर्दिताः त्वया लोकाः त्रयः क्रान्ताः त्रिभिः विक्रमणैः प्रभो

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देवेशम् देवेश pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
क्रान्ताः क्रम् pos=va,g=m,c=1,n=p,f=part
त्रिभिः त्रि pos=n,g=n,c=3,n=p
विक्रमणैः विक्रमण pos=n,g=n,c=3,n=p
प्रभो प्रभु pos=a,g=m,c=8,n=s