Original

शल्य उवाच ।एवमुक्ते मघवता देवाः सर्षिगणास्तदा ।शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥ ५ ॥

Segmented

शल्य उवाच एवम् उक्ते मघवता देवाः स ऋषि-गणाः तदा शरण्यम् शरणम् देवम् जग्मुः विष्णुम् महा-बलम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
मघवता मघवन् pos=n,g=,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s