Original

दिवि देवर्षयश्चापि देवराजविनाकृताः ।न च स्म कश्चिद्देवानां राज्याय कुरुते मनः ॥ ४७ ॥

Segmented

दिवि देवर्षि च अपि देवराज-विनाकृताः न च स्म कश्चिद् देवानाम् राज्याय कुरुते मनः

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
देवराज देवराज pos=n,comp=y
विनाकृताः विनाकृत pos=a,g=m,c=1,n=p
pos=i
pos=i
स्म स्म pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
राज्याय राज्य pos=n,g=n,c=4,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s