Original

अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।ततो भीताभवन्देवाः को नो राजा भवेदिति ॥ ४६ ॥

Segmented

अराजकम् जगत् सर्वम् अभिभूतम् उपद्रवैः ततो भीताः अभवन् देवाः को नो राजा भवेद् इति

Analysis

Word Lemma Parse
अराजकम् अराजक pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अभिभूतम् अभिभू pos=va,g=n,c=1,n=s,f=part
उपद्रवैः उपद्रव pos=n,g=m,c=3,n=p
ततो ततस् pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
को pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i