Original

ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ।भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना ।विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥ ४४ ॥

Segmented

ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या-भय-अर्दिते भूमिः प्रध्वंस्-संकाशा निर्वृक्षा शुष्क-कानना विच्छिद्-स्रोतस् नद्यः सरांसि अनुदकानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
देवेन्द्रे देवेन्द्र pos=n,g=m,c=7,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
भय भय pos=n,comp=y
अर्दिते अर्दय् pos=va,g=m,c=7,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
प्रध्वंस् प्रध्वंस् pos=va,comp=y,f=part
संकाशा संकाश pos=n,g=f,c=1,n=s
निर्वृक्षा निर्वृक्ष pos=a,g=f,c=1,n=s
शुष्क शुष्क pos=a,comp=y
कानना कानन pos=n,g=f,c=1,n=s
विच्छिद् विच्छिद् pos=va,comp=y,f=part
स्रोतस् स्रोतस् pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
अनुदकानि अनुदक pos=a,g=n,c=1,n=p
pos=i