Original

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ।प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ ४३ ॥

Segmented

सो ऽन्तम् आश्रित्य लोकानाम् नष्ट-सञ्ज्ञः विचेतनः न प्राज्ञायत देवेन्द्रः तु अभिभूतः स्व-कल्मषैः प्रतिच्छन्नो वसति अप्सु चेष्टमान इव उरगः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तम् अन्त pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
लोकानाम् लोक pos=n,g=m,c=6,n=p
नष्ट नश् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
देवेन्द्रः देवेन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कल्मषैः कल्मष pos=n,g=m,c=3,n=p
प्रतिच्छन्नो प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
वसति वस् pos=v,p=3,n=s,l=lat
अप्सु अप् pos=n,g=n,c=7,n=p
चेष्टमान चेष्ट् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s