Original

ततो हते महावीर्ये वृत्रे देवभयंकरे ।अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ॥ ४२ ॥

Segmented

ततो हते महा-वीर्ये वृत्रे देव-भयंकरे अनृतेन अभिभूतः अभूत् शक्रः परम-दुर्मनाः त्रैशीर्षया अभिभूतः च स पूर्वम् ब्रह्महत्यया

Analysis

Word Lemma Parse
ततो ततस् pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
वीर्ये वीर्य pos=n,g=m,c=7,n=s
वृत्रे वृत्र pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
भयंकरे भयंकर pos=a,g=m,c=7,n=s
अनृतेन अनृत pos=n,g=n,c=3,n=s
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
शक्रः शक्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
त्रैशीर्षया त्रैशीर्ष pos=a,g=f,c=3,n=s
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
ब्रह्महत्यया ब्रह्महत्या pos=n,g=f,c=3,n=s