Original

नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् ।हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ।विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ॥ ४१ ॥

Segmented

नमस्कृतः सर्व-भूतैः सर्व-भूतानि सान्त्वयन् हत-शत्रुः प्रहृः-आत्मा वासवः सह दैवतैः विष्णुम् त्रिभुवन-श्रेष्ठम् पूजयामास धर्म-विद्

Analysis

Word Lemma Parse
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतैः भूत pos=n,g=n,c=3,n=p
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वासवः वासव pos=n,g=m,c=1,n=s
सह सह pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s