Original

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥ ४० ॥

Segmented

ततो देवाः स गन्धर्वाः यक्ष-राक्षस-पन्नगाः ऋषयः च महा-इन्द्रम् तम् अस्तुवन् विविधैः स्तवैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
विविधैः विविध pos=a,g=m,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p