Original

तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः ।विष्णोः क्षयमुपागम्य समेत्य च महात्मना ।तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ॥ ४ ॥

Segmented

तस्माद् विनिश्चयम् इमम् शृणुध्वम् मे दिवौकसः विष्णोः क्षयम् उपागम्य समेत्य च महात्मना तेन संमन्त्र्य वेत्स्यामो वध-उपायम् दुरात्मनः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p
विष्णोः विष्णु pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
समेत्य समे pos=vi
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
संमन्त्र्य सम्मन्त्रय् pos=vi
वेत्स्यामो विद् pos=v,p=1,n=p,l=lrt
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s