Original

निहते तु ततो वृत्रे दिशो वितिमिराभवन् ।प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ॥ ३९ ॥

Segmented

निहते तु ततो वृत्रे दिशो वितिमिर अभवन् प्रववौ च शिवो वायुः प्रजाः च जहृषुः तदा

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
ततो ततस् pos=i
वृत्रे वृत्र pos=n,g=m,c=7,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
वितिमिर वितिमिर pos=a,g=f,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
pos=i
शिवो शिव pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
जहृषुः हृष् pos=v,p=3,n=p,l=lit
तदा तदा pos=i