Original

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् ।प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥ ३८ ॥

Segmented

स वज्रम् अथ फेनम् तम् क्षिप्रम् वृत्रे निसृष्टवान् प्रविश्य फेनम् तम् विष्णुः अथ वृत्रम् व्यनाशयत्

Analysis

Word Lemma Parse
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
फेनम् फेन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
वृत्रे वृत्र pos=n,g=m,c=7,n=s
निसृष्टवान् निसृज् pos=va,g=m,c=1,n=s,f=part
प्रविश्य प्रविश् pos=vi
फेनम् फेन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अथ अथ pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
व्यनाशयत् विनाशय् pos=v,p=3,n=s,l=lan