Original

नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥ ३७ ॥

Segmented

न अयम् शुष्को न च आर्द्रः ऽयम् न च शस्त्रम् इदम् तथा एनम् क्षेप्स्यामि वृत्रस्य क्षणाद् एव नशिष्यति

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शुष्को शुष्क pos=a,g=m,c=1,n=s
pos=i
pos=i
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
क्षेप्स्यामि क्षिप् pos=v,p=1,n=s,l=lrt
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
क्षणाद् क्षण pos=n,g=m,c=5,n=s
एव एव pos=i
नशिष्यति नश् pos=v,p=3,n=s,l=lrt