Original

एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् ।अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ ३६ ॥

Segmented

एवम् संचिन्तयन्न् एव शक्रो विष्णुम् अनुस्मरन् अथ फेनम् तदा अपश्यत् समुद्रे पर्वत-उपमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
फेनम् फेन pos=n,g=m,c=2,n=s
तदा तदा pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
समुद्रे समुद्र pos=n,g=m,c=7,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s