Original

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् ।महाबलं महाकायं न मे श्रेयो भविष्यति ॥ ३५ ॥

Segmented

यदि वृत्रम् न हन्मि अद्य वञ्चयित्वा महा-असुरम् महा-बलम् महा-कायम् न मे श्रेयो भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
pos=i
हन्मि हन् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
वञ्चयित्वा वञ्चय् pos=vi
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt