Original

ततः संचिन्त्य भगवान्वरदानं महात्मनः ।संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ।वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥ ३४ ॥

Segmented

ततः संचिन्त्य भगवान् वर-दानम् महात्मनः संध्या इयम् वर्तते रौद्रा न रात्रिः दिवसम् न च वृत्रः च अवश्य-वध्यः ऽयम् मम सर्व-हरः रिपुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचिन्त्य संचिन्तय् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
रौद्रा रौद्र pos=a,g=f,c=1,n=s
pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
दिवसम् दिवस pos=n,g=n,c=1,n=s
pos=i
pos=i
वृत्रः वृत्र pos=n,g=m,c=1,n=s
pos=i
अवश्य अवश्य pos=a,comp=y
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s