Original

स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ।संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥ ३३ ॥

Segmented

स कदाचित् समुद्र-अन्ते तम् अपश्यत् महा-असुरम् संध्या-काले उपावृत्ते मुहूर्ते रम्य-दारुणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपावृत्ते उपावृत् pos=va,g=m,c=7,n=s,f=part
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
रम्य रम्य pos=a,comp=y
दारुणे दारुण pos=a,g=m,c=7,n=s