Original

यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः ।वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् ।रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ॥ ३२ ॥

Segmented

यत्तः सदा अभवत् च अपि शक्रो अमर्ष-समन्वितः वृत्रस्य वध-संयुक्तान् उपायान् अनुचिन्तयन् रन्ध्र-अन्वेषी समुद्विग्नः सदा अभूत् बल-वृत्र-हा

Analysis

Word Lemma Parse
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
उपायान् उपाय pos=n,g=m,c=2,n=p
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
रन्ध्र रन्ध्र pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
समुद्विग्नः समुद्विज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s