Original

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ ।एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् ॥ ३१ ॥

Segmented

बाढम् इति एव ऋषयः तम् ऊचुः भरत-ऋषभ एवम् कृते तु संधाने वृत्रः प्रमुदितो ऽभवत्

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
संधाने संधान pos=n,g=n,c=7,n=s
वृत्रः वृत्र pos=n,g=m,c=1,n=s
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan