Original

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।एवं मे रोचते संधिः शक्रेण सह नित्यदा ॥ ३० ॥

Segmented

वध्यो भवेयम् विप्र-इन्द्राः शक्रस्य सह दैवतैः एवम् मे रोचते संधिः शक्रेण सह नित्यदा

Analysis

Word Lemma Parse
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
विप्र विप्र pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सह सह pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
संधिः संधि pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
सह सह pos=i
नित्यदा नित्यदा pos=i