Original

न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ।न शस्त्रेण न वज्रेण न दिवा न तथा निशि ॥ २९ ॥

Segmented

न शुष्केण न च आर्द्रेन न अश्मना न च दारुणा न शस्त्रेण न वज्रेण न दिवा न तथा निशि

Analysis

Word Lemma Parse
pos=i
शुष्केण शुष्क pos=a,g=n,c=3,n=s
pos=i
pos=i
आर्द्रेन आर्द्र pos=a,g=n,c=3,n=s
pos=i
अश्मना अश्मन् pos=n,g=m,c=3,n=s
pos=i
pos=i
दारुणा दारु pos=n,g=n,c=3,n=s
pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
pos=i
दिवा दिवा pos=i
pos=i
तथा तथा pos=i
निशि निश् pos=n,g=f,c=7,n=s