Original

ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह ।ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ॥ २८ ॥

Segmented

ब्रवीमि यद् अहम् देवाः तत् सर्वम् क्रियताम् इह ततः सर्वम् करिष्यामि यद् ऊचुः माम् द्विजर्षभाः

Analysis

Word Lemma Parse
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
देवाः देव pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इह इह pos=i
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यद् यद् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
माम् मद् pos=n,g=,c=2,n=s
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p