Original

शल्य उवाच ।महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः ।अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥ २७ ॥

Segmented

शल्य उवाच महा-ऋषि-वचनम् श्रुत्वा तान् उवाच महा-द्युतिः अवश्यम् भगवन्तो मे माननीयाः तपस्विनः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अवश्यम् अवश्यम् pos=i
भगवन्तो भगवत् pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
माननीयाः मानय् pos=va,g=m,c=1,n=p,f=krtya
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p