Original

तेन ते सह शक्रेण संधिर्भवतु शाश्वतः ।एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥ २६ ॥

Segmented

तेन ते सह शक्रेण संधिः भवतु शाश्वतः एवम् विश्वासम् आगच्छ मा ते भूद् बुद्धिः अन्यथा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
संधिः संधि pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्यथा अन्यथा pos=i