Original

दृढं सतां संगतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।महार्थवत्सत्पुरुषेण संगतं तस्मात्सन्तं न जिघांसेत धीरः ॥ २४ ॥

Segmented

दृढम् सताम् संगतम् च अपि नित्यम् ब्रूयात् च अर्थम् हि अर्थ-कृच्छ्रेषु धीरः महा-अर्थवत् सत्-पुरुषेण संगतम् तस्मात् सन्तम् न जिघांसेत धीरः

Analysis

Word Lemma Parse
दृढम् दृढ pos=a,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
संगतम् संगत pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
नित्यम् नित्यम् pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
धीरः धीर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
सत् सत् pos=a,comp=y
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
सन्तम् सत् pos=a,g=m,c=2,n=s
pos=i
जिघांसेत जिघांस् pos=v,p=3,n=s,l=vidhilin
धीरः धीर pos=a,g=m,c=1,n=s