Original

ऋषय ऊचुः ।सकृत्सतां संगतं लिप्सितव्यं ततः परं भविता भव्यमेव ।नातिक्रमेत्सत्पुरुषेण संगतं तस्मात्सतां संगतं लिप्सितव्यम् ॥ २३ ॥

Segmented

ऋषय ऊचुः सकृत् सताम् संगतम् लिप्सितव्यम् ततः परम् भविता भव्यम् एव न अतिक्रमेत् सत्-पुरुषेण संगतम् तस्मात् सताम् संगतम् लिप्सितव्यम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
सकृत् सकृत् pos=i
सताम् सत् pos=a,g=m,c=6,n=p
संगतम् संगत pos=n,g=n,c=1,n=s
लिप्सितव्यम् लिप्स् pos=va,g=n,c=1,n=s,f=krtya
ततः ततस् pos=i
परम् परम् pos=i
भविता भू pos=v,p=3,n=s,l=lrt
भव्यम् भव्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अतिक्रमेत् अतिक्रम् pos=v,p=3,n=s,l=vidhilin
सत् सत् pos=a,comp=y
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
संगतम् संगत pos=n,g=n,c=2,n=s
तस्मात् तस्मात् pos=i
सताम् सत् pos=a,g=m,c=6,n=p
संगतम् संगत pos=n,g=n,c=1,n=s
लिप्सितव्यम् लिप्स् pos=va,g=n,c=1,n=s,f=krtya