Original

संधिः कथं वै भविता मम शक्रस्य चोभयोः ।तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥ २२ ॥

Segmented

संधिः कथम् वै भविता मम शक्रस्य च उभयोः तेजसोः हि द्वयोः देवाः सख्यम् वै भविता कथम्

Analysis

Word Lemma Parse
संधिः संधि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वै वै pos=i
भविता भू pos=v,p=3,n=s,l=lrt
मम मद् pos=n,g=,c=6,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
तेजसोः तेजस् pos=n,g=n,c=6,n=d
हि हि pos=i
द्वयोः द्वि pos=n,g=n,c=6,n=d
देवाः देव pos=n,g=m,c=8,n=p
सख्यम् सख्य pos=n,g=n,c=1,n=s
वै वै pos=i
भविता भू pos=v,p=3,n=s,l=lrt
कथम् कथम् pos=i