Original

सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ।यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ॥ २१ ॥

Segmented

सर्वे यूयम् महाभागा गन्धर्वाः च एव सर्वशः यद् तत् श्रुतम् तच्छ्रुतम् मे अपि शृणुत अनघाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
यद् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तच्छ्रुतम् सर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
शृणुत श्रु pos=v,p=2,n=p,l=lot
अनघाः अनघ pos=a,g=m,c=8,n=p