Original

ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः ।उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ॥ २० ॥

Segmented

ऋषि-वाक्यम् निशाम्य अथ स वृत्रः सु महा-बलः उवाच तान् तदा सर्वान् प्रणम्य शिरसा असुरः

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
वृत्रः वृत्र pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
असुरः असुर pos=n,g=m,c=1,n=s