Original

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः ।सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ।अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ॥ १९ ॥

Segmented

पीड्यन्ते च प्रजाः सर्वाः स देव-असुर-मानव सख्यम् भवतु ते वृत्र शक्रेण सह नित्यदा अवाप्स्यसि सुखम् त्वम् च शक्र-लोकान् च शाश्वतान्

Analysis

Word Lemma Parse
पीड्यन्ते पीडय् pos=v,p=3,n=p,l=lat
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानव मानव pos=n,g=f,c=1,n=p
सख्यम् सख्य pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
वृत्र वृत्र pos=n,g=m,c=8,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
सह सह pos=i
नित्यदा नित्यदा pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
सुखम् सुख pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शक्र शक्र pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p