Original

न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् ।युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥ १८ ॥

Segmented

न च शक्नोषि निर्जेतुम् वासवम् भूरि-विक्रमम् युध् च अपि वाम् कालो व्यतीतः सु महान् इह

Analysis

Word Lemma Parse
pos=i
pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
निर्जेतुम् निर्जि pos=vi
वासवम् वासव pos=n,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
युध् युध् pos=va,g=m,c=6,n=d,f=part
pos=i
अपि अपि pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
कालो काल pos=n,g=m,c=1,n=s
व्यतीतः व्यती pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
इह इह pos=i