Original

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ।व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥ १७ ॥

Segmented

ऋषयो ऽथ ततो ऽभ्येत्य वृत्रम् ऊचुः प्रियम् वचः व्याप्तम् जगद् इदम् सर्वम् तेजसा तव दुर्जय

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
ततो ततस् pos=i
ऽभ्येत्य अभ्ये pos=vi
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
जगद् जगन्त् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्जय दुर्जय pos=a,g=m,c=8,n=s