Original

ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा ।ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ॥ १६ ॥

Segmented

ग्रसन्तम् इव लोकान् त्रीन् सूर्या-चन्द्रमसा यथा ददृशुः तत्र ते वृत्रम् शक्रेण सह देवताः

Analysis

Word Lemma Parse
ग्रसन्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
सूर्या सूर्या pos=n,comp=y
चन्द्रमसा चन्द्रमस् pos=n,g=m,c=2,n=d
यथा यथा pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
सह सह pos=i
देवताः देवता pos=n,g=f,c=1,n=p