Original

समीपमेत्य च तदा सर्व एव महौजसः ।तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥ १५ ॥

Segmented

समीपम् एत्य च तदा सर्व एव महा-ओजसः तम् तेजसा प्रज्वलितम् प्रतपन्तम् दिशो दश

Analysis

Word Lemma Parse
समीपम् समीप pos=n,g=n,c=2,n=s
एत्य pos=vi
pos=i
तदा तदा pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p