Original

शल्य उवाच ।एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा ।ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥ १४ ॥

Segmented

शल्य उवाच एवम् उक्ताः तु देवेन ऋषयः त्रिदशाः तथा ययुः समेत्य सहिताः शक्रम् कृत्वा पुरःसरम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
देवेन देव pos=n,g=m,c=3,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
तथा तथा pos=i
ययुः या pos=v,p=3,n=p,l=lit
समेत्य समे pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
शक्रम् शक्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पुरःसरम् पुरःसर pos=n,g=m,c=2,n=s