Original

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् ॥ १३ ॥

Segmented

गच्छध्वम् ऋषिभिः सार्धम् गन्धर्वैः च सुर-उत्तमाः वृत्रस्य सह शक्रेण संधिम् कुरुत माचिरम्

Analysis

Word Lemma Parse
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i