Original

भविष्यति गतिर्देवाः शक्रस्य मम तेजसा ।अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ॥ १२ ॥

Segmented

भविष्यति गतिः देवाः शक्रस्य मम तेजसा अदृश्यः च प्रवेक्ष्यामि वज्रम् अस्य आयुध-उत्तमम्

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
गतिः गति pos=n,g=f,c=1,n=s
देवाः देव pos=n,g=m,c=8,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आयुध आयुध pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s