Original

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् ।साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ ११ ॥

Segmented

गच्छध्वम् स ऋषि-गन्धर्वाः यत्र असौ विश्व-रूपधृक् साम तस्य प्रयुञ्जध्वम् तत एनम् विजेष्यथ

Analysis

Word Lemma Parse
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
pos=i
ऋषि ऋषि pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
रूपधृक् रूपधृक् pos=a,g=m,c=1,n=s
साम सामन् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रयुञ्जध्वम् प्रयुज् pos=v,p=2,n=p,l=lot
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विजेष्यथ विजि pos=v,p=2,n=p,l=lrt