Original

विष्णुरुवाच ।अवश्यं करणीयं मे भवतां हितमुत्तमम् ।तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ॥ १० ॥

Segmented

विष्णुः उवाच अवश्यम् करणीयम् मे भवताम् हितम् उत्तमम् तस्माद् उपायम् वक्ष्यामि यथा असौ न भविष्यति

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवश्यम् अवश्यम् pos=i
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
हितम् हित pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt