Original

इन्द्र उवाच ।सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् ।न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् ॥ १ ॥

Segmented

इन्द्र उवाच सर्वम् व्याप्तम् इदम् देवा वृत्रेण जगद् अव्ययम् न हि अस्य सदृशम् किंचित् प्रतिघाताय यद् भवेत्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
देवा देव pos=n,g=m,c=8,n=p
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रतिघाताय प्रतिघात pos=n,g=m,c=4,n=s
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin