Original

कथान्तमासाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः ।ते राजसिंहाः सहिता ह्यशृण्वन्वाक्यं महार्थं च महोदयं च ॥ ९ ॥

Segmented

कथा-अन्तम् आसाद्य च माधवेन संघट्टिताः पाण्डव-कार्य-हेतोः ते राज-सिंहाः सहिता हि अशृण्वन् वाक्यम् महार्थम् च महा-उदयम् च

Analysis

Word Lemma Parse
कथा कथा pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
माधवेन माधव pos=n,g=m,c=3,n=s
संघट्टिताः संघट्टय् pos=va,g=m,c=1,n=p,f=part
पाण्डव पाण्डव pos=n,comp=y
कार्य कार्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सिंहाः सिंह pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
हि हि pos=i
अशृण्वन् श्रु pos=v,p=3,n=p,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महार्थम् महार्थ pos=a,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
pos=i