Original

ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः ।तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥ ८ ॥

Segmented

ततः कथाः ते समवाय-युक्ताः कृत्वा विचित्राः पुरुष-प्रवीराः तस्थुः मुहूर्तम् परिचिन्तयन्तः कृष्णम् नृपाः ते समुदीक्षमाणाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कथाः कथा pos=n,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
समवाय समवाय pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कृत्वा कृ pos=vi
विचित्राः विचित्र pos=a,g=f,c=2,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
परिचिन्तयन्तः परिचिन्तय् pos=va,g=m,c=1,n=p,f=part
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समुदीक्षमाणाः समुदीक्ष् pos=va,g=m,c=1,n=p,f=part