Original

तथोपविष्टेषु महारथेषु विभ्राजमानाम्बरभूषणेषु ।रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥ ७ ॥

Segmented

तथा उपविष्टेषु महा-रथेषु विभ्राज्-अम्बर-भूषणेषु रराज सा राजवती समृद्धा ग्रहैः इव द्यौः विमलैः उपेता

Analysis

Word Lemma Parse
तथा तथा pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
महा महत् pos=a,comp=y
रथेषु रथ pos=n,g=m,c=7,n=p
विभ्राज् विभ्राज् pos=va,comp=y,f=part
अम्बर अम्बर pos=n,comp=y
भूषणेषु भूषण pos=n,g=m,c=7,n=p
रराज राज् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
राजवती राजवत् pos=a,g=f,c=1,n=s
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
विमलैः विमल pos=a,g=m,c=3,n=p
उपेता उपे pos=va,g=f,c=1,n=s,f=part