Original

सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव ।उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥ ६ ॥

Segmented

सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन च एव उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण-चित्रेषु वरासनेषु

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
समाना समान pos=a,g=m,c=1,n=p
वीर्येण वीर्य pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
कुमाराः कुमार pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
चित्रेषु चित्र pos=a,g=n,c=7,n=p
वरासनेषु वरासन pos=n,g=n,c=7,n=p